Original

तत्कुमारबलं तत्र गृहीतशरकार्मुकम् ।गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ॥ २५ ॥

Segmented

तत् कुमार-बलम् तत्र गृहीत-शर-कार्मुकम् गन्धर्वनगर-आकारम् प्रेक्ष्य ते विस्मिताः अभवन्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
कुमार कुमार pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
गृहीत ग्रह् pos=va,comp=y,f=part
शर शर pos=n,comp=y
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
गन्धर्वनगर गन्धर्वनगर pos=n,comp=y
आकारम् आकार pos=n,g=n,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
ते तद् pos=n,g=m,c=1,n=p
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
अभवन् भू pos=v,p=3,n=p,l=lan