Original

ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः ।विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ॥ २४ ॥

Segmented

ते स्म लक्ष्याणि विविधुः बाणैः नाम अङ्क-शोभितैः विविधैः लाघव-उत्सृष्टैः उह्यन्तो वाजिभिः द्रुतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
स्म स्म pos=i
लक्ष्याणि लक्ष्य pos=a,g=n,c=2,n=p
विविधुः व्यध् pos=v,p=3,n=p,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
नाम नाम pos=i
अङ्क अङ्क pos=n,comp=y
शोभितैः शोभय् pos=va,g=m,c=3,n=p,f=part
विविधैः विविध pos=a,g=m,c=3,n=p
लाघव लाघव pos=n,comp=y
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
उह्यन्तो वह् pos=va,g=m,c=1,n=p,f=part
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part