Original

केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे ।मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ॥ २३ ॥

Segmented

केचिद् शर-आक्षेप-भयात् शिरांसि अवननामिरे मनुजा धृष्टम् अपरे वीक्षांचक्रुः स विस्मयाः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
आक्षेप आक्षेप pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
शिरांसि शिरस् pos=n,g=n,c=2,n=p
अवननामिरे अवनम् pos=v,p=3,n=p,l=lit
मनुजा मनुज pos=n,g=m,c=1,n=p
धृष्टम् धृष् pos=va,g=n,c=2,n=s,f=part
अपरे अपर pos=n,g=m,c=1,n=p
वीक्षांचक्रुः वीक्ष् pos=v,p=3,n=p,l=lit
pos=i
विस्मयाः विस्मय pos=n,g=m,c=1,n=p