Original

अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः ।चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ॥ २२ ॥

Segmented

अनुज्येष्ठम् च ते तत्र युधिष्ठिर-पुरोगमाः चक्रुः अस्त्रम् महा-वीर्याः कुमाराः परम-अद्भुतम्

Analysis

Word Lemma Parse
अनुज्येष्ठम् अनुज्येष्ठ pos=a,g=m,c=2,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
युधिष्ठिर युधिष्ठिर pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
कुमाराः कुमार pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s