Original

ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः ।बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ॥ २१ ॥

Segmented

ततो बद्ध-तनुत्राणाः बद्ध-कक्ष्या महा-बलाः बद्ध-तूणाः सधनुषो भरत-ऋषभाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
बद्ध बन्ध् pos=va,comp=y,f=part
तनुत्राणाः तनुत्राण pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
कक्ष्या कक्ष्या pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
बद्ध बन्ध् pos=va,comp=y,f=part
तूणाः तूण pos=n,g=m,c=1,n=p
सधनुषो विश् pos=v,p=3,n=p,l=lit
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p