Original

कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ।गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ॥ २ ॥

Segmented

कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च

Analysis

Word Lemma Parse
कृपस्य कृप pos=n,g=m,c=6,n=s
सोमदत्तस्य सोमदत्त pos=n,g=m,c=6,n=s
बाह्लीकस्य वाह्लीक pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
गाङ्गेयस्य गाङ्गेय pos=n,g=m,c=6,n=s
pos=i
सांनिध्ये सांनिध्य pos=n,g=n,c=7,n=s
व्यासस्य व्यास pos=n,g=m,c=6,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
pos=i