Original

स यथासमयं चक्रे बलिं बलवतां वरः ।ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् ॥ १९ ॥

Segmented

स यथासमयम् चक्रे बलिम् बलवताम् वरः ब्राह्मणान् च अत्र मन्त्र-ज्ञान् वाचयामास मङ्गलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यथासमयम् यथासमयम् pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
बलिम् बलि pos=n,g=m,c=2,n=s
बलवताम् बलवत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
अत्र अत्र pos=i
मन्त्र मन्त्र pos=n,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
वाचयामास वाचय् pos=v,p=3,n=s,l=lit
मङ्गलम् मङ्गल pos=n,g=n,c=2,n=s