Original

रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह ।नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ॥ १८ ॥

Segmented

रङ्ग-मध्यम् तदा आचार्यः स पुत्रः प्रविवेश ह नभो जलधरैः हीनम् साङ्गारक इव अंशुमान्

Analysis

Word Lemma Parse
रङ्ग रङ्ग pos=n,comp=y
मध्यम् मध्य pos=n,g=n,c=2,n=s
तदा तदा pos=i
आचार्यः आचार्य pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
pos=i
नभो नभस् pos=n,g=n,c=1,n=s
जलधरैः जलधर pos=n,g=m,c=3,n=p
हीनम् हा pos=va,g=n,c=1,n=s,f=part
साङ्गारक साङ्गारक pos=a,g=m,c=1,n=s
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s