Original

ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् ।शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ॥ १७ ॥

Segmented

ततः शुक्ल-अम्बर-धरः शुक्ल-यज्ञ-उपव्ये शुक्ल-केशः सित-श्मश्रुः शुक्ल-माल्य-अनुलेपनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शुक्ल शुक्ल pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
शुक्ल शुक्ल pos=a,comp=y
यज्ञ यज्ञ pos=n,comp=y
उपव्ये उपव्ये pos=va,g=m,c=1,n=s,f=part
शुक्ल शुक्ल pos=a,comp=y
केशः केश pos=n,g=m,c=1,n=s
सित सित pos=a,comp=y
श्मश्रुः श्मश्रु pos=n,g=m,c=1,n=s
शुक्ल शुक्ल pos=a,comp=y
माल्य माल्य pos=n,comp=y
अनुलेपनः अनुलेपन pos=n,g=m,c=1,n=s