Original

प्रवादितैश्च वादित्रैर्जनकौतूहलेन च ।महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ॥ १६ ॥

Segmented

प्रवादितैः च वादित्रैः जन-कौतूहलेन च महा-अर्णवः इव क्षुब्धः समाजः सो ऽभवत् तदा

Analysis

Word Lemma Parse
प्रवादितैः प्रवादय् pos=va,g=n,c=3,n=p,f=part
pos=i
वादित्रैः वादित्र pos=n,g=n,c=3,n=p
जन जन pos=n,comp=y
कौतूहलेन कौतूहल pos=n,g=n,c=3,n=s
pos=i
महा महत् pos=a,comp=y
अर्णवः अर्णव pos=n,g=m,c=1,n=s
इव इव pos=i
क्षुब्धः क्षुभ् pos=va,g=m,c=1,n=s,f=part
समाजः समाज pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i