Original

ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् ।दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् ॥ १५ ॥

Segmented

ब्राह्मण-क्षत्रिय-आद्यम् च चातुर्वर्ण्यम् पुराद् द्रुतम् दर्शन-ईप्सु समभ्यागात् कुमाराणाम् कृतास्त्र-ताम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
क्षत्रिय क्षत्रिय pos=n,comp=y
आद्यम् आद्य pos=a,g=n,c=1,n=s
pos=i
चातुर्वर्ण्यम् चातुर्वर्ण्य pos=n,g=n,c=1,n=s
पुराद् पुर pos=n,g=n,c=5,n=s
द्रुतम् द्रु pos=va,g=n,c=1,n=s,f=part
दर्शन दर्शन pos=n,comp=y
ईप्सु ईप्सु pos=a,g=n,c=1,n=s
समभ्यागात् समभ्यागा pos=v,p=3,n=s,l=lun
कुमाराणाम् कुमार pos=n,g=m,c=6,n=p
कृतास्त्र कृतास्त्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s