Original

गान्धारी च महाभागा कुन्ती च जयतां वर ।स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः ।हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ॥ १४ ॥

Segmented

गान्धारी च महाभागा कुन्ती च जयताम् वर स्त्रियः च सर्वा या राज्ञः स प्रेष्याः स परिच्छदाः हर्षाद् आरुरुहुः मञ्चान् मेरुम् देव-स्त्रियः यथा

Analysis

Word Lemma Parse
गान्धारी गान्धारी pos=n,g=f,c=1,n=s
pos=i
महाभागा महाभाग pos=a,g=f,c=1,n=s
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
pos=i
सर्वा सर्व pos=n,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=p
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
प्रेष्याः प्रेष्य pos=n,g=m,c=1,n=p
pos=i
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
आरुरुहुः आरुह् pos=v,p=3,n=p,l=lit
मञ्चान् मञ्च pos=n,g=m,c=2,n=p
मेरुम् मेरु pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
यथा यथा pos=i