Original

तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा ।भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ॥ १२ ॥

Segmented

तस्मिन् ततस् ऽहनि प्राप्ते राजा स सचिवः तदा भीष्मम् प्रमुखतः कृत्वा कृपम् च आचार्य-सत्तमम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
ततस् ततस् pos=i
ऽहनि अहर् pos=n,g=n,c=7,n=s
प्राप्ते प्राप् pos=va,g=n,c=7,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
सचिवः सचिव pos=n,g=m,c=1,n=s
तदा तदा pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
प्रमुखतः प्रमुखतस् pos=i
कृत्वा कृ pos=vi
कृपम् कृप pos=n,g=m,c=2,n=s
pos=i
आचार्य आचार्य pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s