Original

मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः ।विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ॥ ११ ॥

Segmented

मञ्चान् च कारयामासुः तत्र जानपदा जनाः विपुलान् उच्छ्रय-उपेतान् शिबिकाः च महाधनाः

Analysis

Word Lemma Parse
मञ्चान् मञ्च pos=n,g=m,c=2,n=p
pos=i
कारयामासुः कारय् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
जानपदा जानपद pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
विपुलान् विपुल pos=a,g=m,c=2,n=p
उच्छ्रय उच्छ्रय pos=n,comp=y
उपेतान् उपे pos=va,g=m,c=2,n=p,f=part
शिबिकाः शिबिका pos=n,g=f,c=2,n=p
pos=i
महाधनाः महाधन pos=a,g=f,c=2,n=p