Original

रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि ।प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः ।राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ॥ १० ॥

Segmented

रङ्गभूमौ सु विपुलम् शास्त्र-दृष्टम् यथाविधि प्रेक्षागारम् सु विहितम् चक्रुः तत्र च शिल्पिनः राज्ञः सर्व-आयुध-उपेतम् स्त्रीणाम् च एव नर-ऋषभ

Analysis

Word Lemma Parse
रङ्गभूमौ रङ्गभूमि pos=n,g=f,c=7,n=s
सु सु pos=i
विपुलम् विपुल pos=a,g=n,c=2,n=s
शास्त्र शास्त्र pos=n,comp=y
दृष्टम् दृश् pos=va,g=n,c=2,n=s,f=part
यथाविधि यथाविधि pos=i
प्रेक्षागारम् प्रेक्षागार pos=n,g=n,c=2,n=s
सु सु pos=i
विहितम् विधा pos=va,g=n,c=2,n=s,f=part
चक्रुः कृ pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
pos=i
शिल्पिनः शिल्पिन् pos=n,g=m,c=1,n=p
राज्ञः राजन् pos=n,g=m,c=6,n=s
सर्व सर्व pos=n,comp=y
आयुध आयुध pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=2,n=s,f=part
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
pos=i
एव एव pos=i
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s