Original

वैशंपायन उवाच ।कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत ।दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ॥ १ ॥

Segmented

वैशंपायन उवाच कृतास्त्रान् धार्तराष्ट्रान् च पाण्डु-पुत्रान् च भारत दृष्ट्वा द्रोणो ऽब्रवीद् राजन् धृतराष्ट्रम् जनेश्वरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कृतास्त्रान् कृतास्त्र pos=a,g=m,c=2,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
pos=i
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s