Original

गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु ।द्रोणः संकीर्णयुद्धेषु शिक्षयामास पाण्डवम् ॥ ८ ॥

Segmented

गदा-युद्धे असि-चर्यायाम् तोमर-प्रास-शक्तिषु द्रोणः संकीर्ण-युद्धेषु शिक्षयामास पाण्डवम्

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
युद्धे युद्ध pos=n,g=n,c=7,n=s
असि असि pos=n,comp=y
चर्यायाम् चर्या pos=n,g=f,c=7,n=s
तोमर तोमर pos=n,comp=y
प्रास प्रास pos=n,comp=y
शक्तिषु शक्ति pos=n,g=f,c=7,n=p
द्रोणः द्रोण pos=n,g=m,c=1,n=s
संकीर्ण संकृ pos=va,comp=y,f=part
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
शिक्षयामास शिक्षय् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s