Original

तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः ।जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ।भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ॥ ७८ ॥

Segmented

तथा इति तत् प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः जग्राह परम-अस्त्रम् तद् आह च एनम् पुनः गुरुः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रतिश्रुत्य प्रतिश्रु pos=vi
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s