Original

बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन ।तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे ॥ ७७ ॥

Segmented

बाधेत अमानुषः शत्रुः यदा त्वाम् वीर कश्चन तद्-वधाय प्रयुञ्जीथाः तदा अस्त्रम् इदम् आहवे

Analysis

Word Lemma Parse
बाधेत बाध् pos=v,p=3,n=s,l=vidhilin
अमानुषः अमानुष pos=a,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
यदा यदा pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
प्रयुञ्जीथाः प्रयुज् pos=v,p=2,n=s,l=vidhilin
तदा तदा pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s