Original

असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते ।तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ॥ ७६ ॥

Segmented

असामान्यम् इदम् तात लोकेषु अस्त्रम् निगद्यते तद् धारयेथाः प्रयतः शृणु च इदम् वचो मम

Analysis

Word Lemma Parse
असामान्यम् असामान्य pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
निगद्यते निगद् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
धारयेथाः धारय् pos=v,p=2,n=s,l=vidhilin
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s