Original

स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः ।ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ॥ ७३ ॥

Segmented

स पार्थ-बाणैः बहुधा खण्डशः परिकल्पितः ग्राहः पञ्चत्वम् आपेदे जङ्घाम् त्यक्त्वा महात्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पार्थ पार्थ pos=n,comp=y
बाणैः बाण pos=n,g=m,c=3,n=p
बहुधा बहुधा pos=i
खण्डशः खण्डशस् pos=i
परिकल्पितः परिकल्पय् pos=va,g=m,c=1,n=s,f=part
ग्राहः ग्राह pos=n,g=m,c=1,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
आपेदे आपद् pos=v,p=3,n=s,l=lit
जङ्घाम् जङ्घा pos=n,g=f,c=2,n=s
त्यक्त्वा त्यज् pos=vi
महात्मनः महात्मन् pos=a,g=m,c=6,n=s