Original

तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् ।विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ॥ ७२ ॥

Segmented

विशिष्टम् सर्व-शिष्येभ्यः प्रीतिमान् च अभवत् तदा तम् च दृष्ट्वा क्रिया-उपेतम् द्रोणो ऽमन्यत पाण्डवम्

Analysis

Word Lemma Parse
विशिष्टम् विशिष् pos=va,g=m,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
शिष्येभ्यः शिष्य pos=n,g=m,c=5,n=p
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तम् तद् pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
क्रिया क्रिया pos=n,comp=y
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽमन्यत मन् pos=v,p=3,n=s,l=lan
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s