Original

स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् ।ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ॥ ७० ॥

Segmented

स समर्थो ऽपि मोक्षाय शिष्यान् सर्वान् अचोदयत् ग्राहम् हत्वा मोक्षयध्वम् माम् इति त्वरयन्न् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
ग्राहम् ग्राह pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
मोक्षयध्वम् मोक्षय् pos=v,p=2,n=p,l=lot
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
त्वरयन्न् त्वरय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i