Original

ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च ।अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् ॥ ७ ॥

Segmented

ततो द्रोणो ऽर्जुनम् भूयो रथेषु च गजेषु च अश्वेषु भूमौ अपि च रण-शिक्षाम् अशिक्षयत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
भूयो भूयस् pos=i
रथेषु रथ pos=n,g=m,c=7,n=p
pos=i
गजेषु गज pos=n,g=m,c=7,n=p
pos=i
अश्वेषु अश्व pos=n,g=m,c=7,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
अपि अपि pos=i
pos=i
रण रण pos=n,comp=y
शिक्षाम् शिक्षा pos=n,g=f,c=2,n=s
अशिक्षयत् शिक्षय् pos=v,p=3,n=s,l=lan