Original

अवगाढमथो द्रोणं सलिले सलिलेचरः ।ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ॥ ६९ ॥

Segmented

अवगाढम् अथो द्रोणम् सलिले सलिलेचरः ग्राहो जग्राह बलवाञ् जङ्घा-अन्ते काल-चोदितः

Analysis

Word Lemma Parse
अवगाढम् अवगाह् pos=va,g=m,c=2,n=s,f=part
अथो अथो pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
सलिले सलिल pos=n,g=n,c=7,n=s
सलिलेचरः सलिलेचर pos=a,g=m,c=1,n=s
ग्राहो ग्राह pos=n,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
बलवाञ् बलवत् pos=a,g=m,c=1,n=s
जङ्घा जङ्घा pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part