Original

कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः ।जगाम गङ्गामभितो मज्जितुं भरतर्षभ ॥ ६८ ॥

Segmented

कस्यचित् तु अथ कालस्य स शिष्यः ऽङ्गिरसाम् वरः जगाम गङ्गाम् अभितो मज्जितुम् भरत-ऋषभ

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
pos=i
शिष्यः शिष्य pos=n,g=m,c=1,n=s
ऽङ्गिरसाम् अङ्गिरस् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
अभितो अभितस् pos=i
मज्जितुम् मज्ज् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s