Original

तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् ।मेने च द्रुपदं संख्ये सानुबन्धं पराजितम् ॥ ६७ ॥

Segmented

तस्मिन् कर्मणि संसिद्धे पर्यश्वजत मेने च द्रुपदम् संख्ये सानुबन्धम् पराजितम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
संसिद्धे संसिध् pos=va,g=n,c=7,n=s,f=part
पर्यश्वजत फल्गुन pos=n,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
pos=i
द्रुपदम् द्रुपद pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
सानुबन्धम् सानुबन्ध pos=a,g=m,c=2,n=s
पराजितम् पराजि pos=va,g=m,c=2,n=s,f=part