Original

ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह ।शिर उत्कृत्य तरसा पातयामास पाण्डवः ॥ ६६ ॥

Segmented

ततस् तस्य नग-स्थस्य क्षुरेण निशितेन ह शिर उत्कृत्य तरसा पातयामास पाण्डवः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
नग नग pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
निशितेन निशा pos=va,g=m,c=3,n=s,f=part
pos=i
शिर शिरस् pos=n,g=n,c=2,n=s
उत्कृत्य उत्कृत् pos=vi
तरसा तरस् pos=n,g=n,c=3,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s