Original

अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः ।मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ॥ ६५ ॥

Segmented

अर्जुनेन एवम् उक्तवान् तु द्रोणो हृष्ट-तनूरुहः मुञ्चस्व इति अब्रवीत् पार्थम् स मुमोच अविचारयत्

Analysis

Word Lemma Parse
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s
मुञ्चस्व मुच् pos=v,p=2,n=s,l=lot
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पार्थम् पार्थ pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
अविचारयत् अविचारयत् pos=a,g=m,c=1,n=s