Original

भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः ।शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ॥ ६४ ॥

Segmented

भासम् पश्यसि यदि एनम् तथा ब्रूहि पुनः वचः शिरः पश्यामि भासस्य न गात्रम् इति सो ऽब्रवीत्

Analysis

Word Lemma Parse
भासम् भास pos=n,g=m,c=2,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
यदि यदि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पुनः पुनर् pos=i
वचः वचस् pos=n,g=n,c=2,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भासस्य भास pos=n,g=m,c=6,n=s
pos=i
गात्रम् गात्र pos=n,g=n,c=2,n=s
इति इति pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan