Original

ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः ।प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् ॥ ६३ ॥

Segmented

ततः प्रीत-मनाः द्रोणो मुहूर्ताद् इव तम् पुनः प्रत्यभाषत दुर्धर्षः पाण्डवानाम् रथ-ऋषभम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
इव इव pos=i
तम् तद् pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s