Original

पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत ।न तु वृक्षं भवन्तं वा पश्यामीति च भारत ॥ ६२ ॥

Segmented

पश्यामि एनम् भासम् इति द्रोणम् पार्थो ऽभ्यभाषत न तु वृक्षम् भवन्तम् वा पश्यामि इति च भारत

Analysis

Word Lemma Parse
पश्यामि दृश् pos=v,p=1,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
भासम् भास pos=n,g=m,c=2,n=s
इति इति pos=i
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
pos=i
तु तु pos=i
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
वा वा pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
इति इति pos=i
pos=i
भारत भारत pos=n,g=m,c=8,n=s