Original

प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः ।त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ॥ ६ ॥

Segmented

प्रयतिष्ये तथा कर्तुम् यथा न अन्यः धनुर्धरः त्वद्-समः भविता लोके सत्यम् एतद् ब्रवीमि ते

Analysis

Word Lemma Parse
प्रयतिष्ये प्रयत् pos=v,p=1,n=s,l=lrt
तथा तथा pos=i
कर्तुम् कृ pos=vi
यथा यथा pos=i
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
धनुर्धरः धनुर्धर pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
लोके लोक pos=n,g=m,c=7,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s