Original

मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः ।वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ॥ ५९ ॥

Segmented

मद्-वाक्य-सम-कालम् ते मोक्तव्यो ऽत्र भवेत् शरः वितत्य कार्मुकम् पुत्र तिष्ठ तावन् मुहूर्तकम्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
सम सम pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
मोक्तव्यो मुच् pos=va,g=m,c=1,n=s,f=krtya
ऽत्र अत्र pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
शरः शर pos=n,g=m,c=1,n=s
वितत्य वितन् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तावन् तावत् pos=i
मुहूर्तकम् मुहूर्तक pos=n,g=n,c=2,n=s