Original

ततो धनंजयं द्रोणः स्मयमानोऽभ्यभाषत ।त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् ॥ ५८ ॥

Segmented

ततो धनंजयम् द्रोणः स्मयमानो ऽभ्यभाषत त्वया इदानीम् प्रहर्तव्यम् एतत् लक्ष्यम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
स्मयमानो स्मि pos=va,g=m,c=1,n=s,f=part
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
त्वया त्वद् pos=n,g=,c=3,n=s
इदानीम् इदानीम् pos=i
प्रहर्तव्यम् प्रहृ pos=va,g=n,c=1,n=s,f=krtya
एतत् एतद् pos=n,g=n,c=1,n=s
लक्ष्यम् लक्ष्य pos=n,g=n,c=1,n=s