Original

अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् ।तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः ॥ ५७ ॥

Segmented

अन्यान् च शिष्यान् भीम-आदीन् राज्ञः च एव अन्य-देशजान् तथा च सर्वे सर्वम् तत् पश्याम इति कुत्सिताः

Analysis

Word Lemma Parse
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
भीम भीम pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
राज्ञः राजन् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
अन्य अन्य pos=n,comp=y
देशजान् देशज pos=a,g=m,c=2,n=p
तथा तथा pos=i
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
पश्याम दृश् pos=v,p=1,n=p,l=lat
इति इति pos=i
कुत्सिताः कुत्सय् pos=va,g=m,c=1,n=p,f=part