Original

ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः ।तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ॥ ५६ ॥

Segmented

ततो दुर्योधन-आदीन् तान् धार्तराष्ट्रान् महा-यशाः तेन एव क्रम-योगेन जिज्ञासुः पर्यपृच्छत

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधन दुर्योधन pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
क्रम क्रम pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
जिज्ञासुः जिज्ञासु pos=a,g=m,c=1,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan