Original

तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव ।नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ॥ ५५ ॥

Segmented

तम् उवाच अपसर्प इति द्रोणो अ प्रीत-मनाः इव न एतत् शक्यम् त्वया वेद्धुम् लक्ष्यम् इति एव कुत्सयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपसर्प अपसृप् pos=v,p=2,n=s,l=lot
इति इति pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
pos=i
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
वेद्धुम् व्यध् pos=vi
लक्ष्यम् लक्ष्य pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
कुत्सयन् कुत्सय् pos=va,g=m,c=1,n=s,f=part