Original

पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज ।पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ॥ ५२ ॥

Segmented

पश्यसि एनम् द्रुम-अग्र-स्थम् भासम् नर-वर-आत्मज पश्यामि इति एवम् आचार्यम् प्रत्युवाच युधिष्ठिरः

Analysis

Word Lemma Parse
पश्यसि दृश् pos=v,p=2,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
द्रुम द्रुम pos=n,comp=y
अग्र अग्र pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
भासम् भास pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
वर वर pos=a,comp=y
आत्मज आत्मज pos=n,g=m,c=8,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
इति इति pos=i
एवम् एवम् pos=i
आचार्यम् आचार्य pos=n,g=m,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s