Original

ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् ।स मुहूर्तादुवाचेदं वचनं भरतर्षभ ॥ ५१ ॥

Segmented

ततो वितत-धन्वानम् द्रोणः तम् कुरु-नन्दनम् स मुहूर्ताद् उवाच इदम् वचनम् भरत-ऋषभ

Analysis

Word Lemma Parse
ततो ततस् pos=i
वितत वितन् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s