Original

ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् ।तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ॥ ५० ॥

Segmented

ततो युधिष्ठिरः पूर्वम् धनुः गृह्य महा-रवम् तस्थौ भासम् समुद्दिश्य गुरु-वाक्य-प्रचोदितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
महा महत् pos=a,comp=y
रवम् रव pos=n,g=n,c=2,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
भासम् भास pos=n,g=m,c=2,n=s
समुद्दिश्य समुद्दिश् pos=vi
गुरु गुरु pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part