Original

तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत ।उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ॥ ५ ॥

Segmented

तस्य ज्या-तल-निर्घोषम् द्रोणः शुश्राव भारत उपेत्य च एनम् उत्थाय परिष्वज्य इदम् अब्रवीत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
शुश्राव श्रु pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
उपेत्य उपे pos=vi
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उत्थाय उत्था pos=vi
परिष्वज्य परिष्वज् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan