Original

वैशंपायन उवाच ।ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः ।संधत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ॥ ४९ ॥

Segmented

वैशंपायन उवाच ततो युधिष्ठिरम् पूर्वम् उवाच अङ्गिरसाम् वरः संधत्स्व बाणम् दुर्धर्ष मद्-वाक्य-अन्ते विमुञ्च च

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
पूर्वम् पूर्वम् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
अङ्गिरसाम् अङ्गिरस् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
संधत्स्व संधा pos=v,p=2,n=s,l=lot
बाणम् बाण pos=n,g=m,c=2,n=s
दुर्धर्ष दुर्धर्ष pos=a,g=m,c=8,n=s
मद् मद् pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
विमुञ्च विमुच् pos=v,p=2,n=s,l=lot
pos=i