Original

मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् ।एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ॥ ४८ ॥

Segmented

मद्-वाक्य-सम-कालम् च शिरो ऽस्य विनिपात्यताम् एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
सम सम pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
pos=i
शिरो शिरस् pos=n,g=n,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
विनिपात्यताम् विनिपातय् pos=v,p=3,n=s,l=lot
एकैकशो एकैकशस् pos=i
नियोक्ष्यामि नियुज् pos=v,p=1,n=s,l=lrt
तथा तथा pos=i
कुरुत कृ pos=v,p=2,n=p,l=lot
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p