Original

द्रोण उवाच ।शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः ।भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ॥ ४७ ॥

Segmented

द्रोण उवाच शीघ्रम् भवन्तः सर्वे वै धनुस् आदाय सत्वराः भासम् एतम् समुद्दिश्य तिष्ठन्ताम् संहित-इषवः

Analysis

Word Lemma Parse
द्रोण द्रोण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
भवन्तः भवत् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वै वै pos=i
धनुस् धनुस् pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
सत्वराः सत्वर pos=a,g=m,c=1,n=p
भासम् भास pos=n,g=m,c=2,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
समुद्दिश्य समुद्दिश् pos=vi
तिष्ठन्ताम् स्था pos=v,p=3,n=p,l=lot
संहित संधा pos=va,comp=y,f=part
इषवः इषु pos=n,g=m,c=1,n=p