Original

तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् ।द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ॥ ४५ ॥

Segmented

तान् तु सर्वान् समानीय सर्व-विद्यासु निष्ठितान् द्रोणः प्रहरण-ज्ञाने जिज्ञासुः पुरुष-ऋषभ

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
समानीय समानी pos=vi
सर्व सर्व pos=n,comp=y
विद्यासु विद्या pos=n,g=f,c=7,n=p
निष्ठितान् निष्ठा pos=va,g=m,c=2,n=p,f=part
द्रोणः द्रोण pos=n,g=m,c=1,n=s
प्रहरण प्रहरण pos=n,comp=y
ज्ञाने ज्ञान pos=n,g=n,c=7,n=s
जिज्ञासुः जिज्ञासु pos=a,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s