Original

प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम् ।धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ॥ ४४ ॥

Segmented

प्राण-अधिकम् भीमसेनम् कृत-विद्यम् धनंजयम् धार्तराष्ट्रा दुरात्मानो न अमृष्यन्त नर-अधिपैः

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अधिकम् अधिक pos=a,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
विद्यम् विद्या pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
धार्तराष्ट्रा धार्तराष्ट्र pos=n,g=m,c=1,n=p
दुरात्मानो दुरात्मन् pos=a,g=m,c=1,n=p
pos=i
अमृष्यन्त मृष् pos=v,p=3,n=p,l=lan
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s