Original

प्रथितः सागरान्तायां रथयूथपयूथपः ।बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः ॥ ४२ ॥

Segmented

प्रथितः सागर-अन्तायाम् रथ-यूथप-यूथपः बुद्धि-योग-बल-उत्साहैः सर्व-अस्त्रेषु च पाण्डवः

Analysis

Word Lemma Parse
प्रथितः प्रथ् pos=va,g=m,c=1,n=s,f=part
सागर सागर pos=n,comp=y
अन्तायाम् अन्त pos=n,g=f,c=7,n=s
रथ रथ pos=n,comp=y
यूथप यूथप pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
योग योग pos=n,comp=y
बल बल pos=n,comp=y
उत्साहैः उत्साह pos=n,g=m,c=3,n=p
सर्व सर्व pos=n,comp=y
अस्त्रेषु अस्त्र pos=n,g=n,c=7,n=p
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s