Original

अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् ।तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ ।युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनंजयः ॥ ४१ ॥

Segmented

अश्वत्थामा रहस्येषु सर्वेषु अभ्यधिकः ऽभवत् तथा अति पुरुषान् अन्यान् त्सारुकौ यम-जौ उभौ युधिष्ठिरो रथ-श्रेष्ठः सर्वत्र तु धनंजयः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
रहस्येषु रहस्य pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तथा तथा pos=i
अति अति pos=i
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
त्सारुकौ त्सारुक pos=a,g=m,c=1,n=d
यम यम pos=n,comp=y
जौ pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्वत्र सर्वत्र pos=i
तु तु pos=i
धनंजयः धनंजय pos=n,g=m,c=1,n=s