Original

द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः ।दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ॥ ४० ॥

Segmented

द्रोणस्य तु तदा शिष्यौ गदा-योग्याम् विशेषतः दुर्योधनः च भीमः च कुरूणाम् अभ्यगच्छताम्

Analysis

Word Lemma Parse
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
तु तु pos=i
तदा तदा pos=i
शिष्यौ शिष्य pos=n,g=m,c=1,n=d
गदा गदा pos=n,comp=y
योग्याम् योग्या pos=n,g=f,c=2,n=s
विशेषतः विशेषतः pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अभ्यगच्छताम् अभिगम् pos=v,p=3,n=d,l=lan